Skip to main content

CC Madhya 17.166

Bengali

বিপ্র কহে, — ‘শ্রীপাদ শ্রীমাধবেন্দ্রপুরী ।
ভ্রমিতে ভ্রমিতে আইলা মথুরা-নগরী ॥ ১৬৬ ॥

Text

vipra kahe, — ‘śrīpāda śrī-mādhavendra-purī
bhramite bhramite āilā mathurā-nagarī

Synonyms

vipra kahe — the brāhmaṇa said; śrīpāda — His Holiness; śrī-mādhavendra-purī — Śrī Mādhavendra Purī; bhramite bhramite — while touring; āilā — came; mathurā-nagarī — to the city of Mathurā.

Translation

The brāhmaṇa replied, “His Holiness Śrīla Mādhavendra Purī came to the city of Mathurā while he was on tour.