Skip to main content

CC Madhya 17.129

Bengali

প্রভু কহে, — “মায়াবাদী কৃষ্ণে অপরাধী ।
‘ব্রহ্ম’, ‘আত্মা’ ‘চৈতন্য’ কহে নিরবধি ॥ ১২৯ ॥

Text

prabhu kahe, — “māyāvādī kṛṣṇe aparādhī
‘brahma’, ‘ātmā’ ‘caitanya’ kahe niravadhi

Synonyms

prabhu kahe — Śrī Caitanya Mahāprabhu said; māyāvādī — the impersonalists; kṛṣṇe — unto Kṛṣṇa; aparādhī — great offenders; brahma — brahma; ātmā — ātmā; caitanya — caitanya; kahe — say; niravadhi — without stopping.

Translation

Śrī Caitanya Mahāprabhu replied, “The Māyāvādī impersonalists are great offenders unto Lord Kṛṣṇa; therefore they simply utter the words ‘Brahman,’ ‘ātmā’ and ‘caitanya.’