Skip to main content

CC Madhya 17.124

Bengali

শুনি’ মহাপ্রভু তবে ঈষৎ হাসিলা ।
পুনরপি সেই বিপ্র প্রভুরে পুছিলা ॥ ১২৪ ॥

Text

śuni’ mahāprabhu tabe īṣat hāsilā
punarapi sei vipra prabhure puchilā

Synonyms

śuni’ — hearing; mahāprabhu — Śrī Caitanya Mahāprabhu; tabe — then; īṣat — mildly; hāsilā — smiled; punarapi — again indeed; sei — that; vipra — brāhmaṇa; prabhure puchilā — inquired from Śrī Caitanya Mahāprabhu.

Translation

Hearing this, Śrī Caitanya Mahāprabhu mildly smiled. The brāhmaṇa then spoke again to the Lord.