Skip to main content

CC Madhya 16.58

Bengali

আচার্যরত্ন-আদি যত মুখ্য ভক্তগণ ।
মধ্যে মধ্যে প্ৰভুরে করেন নিমন্ত্রণ ॥ ৫৮ ॥

Text

ācāryaratna-ādi yata mukhya bhakta-gaṇa
madhye madhye prabhure karena nimantraṇa

Synonyms

ācāryaratna — Candraśekhara; ādi — and others; yata — all; mukhya bhakta-gaṇa — chief devotees; madhye madhye — at intervals; prabhure — to Śrī Caitanya Mahāprabhu; karena nimantraṇa — gave invitations.

Translation

All the chief devotees, headed by Candraśekhara [Ācāryaratna], used to extend invitations to Śrī Caitanya Mahāprabhu periodically.