Skip to main content

CC Madhya 16.162-163

Bengali

প্রভুর সেই অদভুত চরিত্র দেখিয়া ।
হিন্দু-চর কহে সেই যবন-পাশ গিয়া ॥ ১৬২ ॥
‘এক সন্ন্যাসী আইল জগন্নাথ হইতে ।
অনেক সিদ্ধ-পুরুষ হয় তাঁহার সহিতে ॥ ১৬৩ ॥

Text

prabhura sei adabhuta caritra dekhiyā
hindu-cara kahe sei yavana-pāśa giyā
‘eka sannyāsī āila jagannātha ha-ite
aneka siddha-puruṣa haya tāṅhāra sahite

Synonyms

prabhura — of Śrī Caitanya Mahāprabhu; sei — that; adabhuta caritra — wonderful characteristics; dekhiyā — seeing; hindu-cara — the Hindu spy; kahe — says; sei — that; yavana-pāśa giyā — going to the Muslim King; eka sannyāsī — one mendicant; āila — has come; jagannātha ha-ite — from Jagannātha Purī; aneka — many; siddha-puruṣa — liberated persons; haya — are; tāṅhāra sahite — with Him.

Translation

The Muslim spy saw the wonderful characteristics of Śrī Caitanya Mahāprabhu, and when he returned to the Muslim governor, he told him, “A mendicant has come from Jagannātha Purī with many liberated persons.