Skip to main content

CC Madhya 15.183

Bengali

গদাধর-পণ্ডিত রহিলা প্রভুর পাশে ।
যমেশ্বরে প্রভু যাঁরে করাইলা আবাসে ॥ ১৮৩ ॥

Text

gadādhara-paṇḍita rahilā prabhura pāśe
yameśvare prabhu yāṅre karāilā āvāse

Synonyms

gadādhara-paṇḍita — Gadādhara Paṇḍita; rahilā — remained; prabhura pāśe — along with Śrī Caitanya Mahāprabhu; yameśvare — at Yameśvara; prabhu — Śrī Caitanya Mahāprabhu; yāṅre — unto whom; karāilā — made to take; āvāse — residence.

Translation

Gadādhara Paṇḍita remained with Śrī Caitanya Mahāprabhu, and he was given a place to live at Yameśvara.

Purport

Yameśvara is on the southwest side of the Jagannātha temple. Gadādhara Paṇḍita resided there, and there was a small garden and a sandy beach known as Yameśvara-ṭoṭā.