Skip to main content

CC Madhya 14.98

Bengali

প্রতি-বৃক্ষতলে প্রভু করেন নর্তন ।
বাসুদেব-দত্ত মাত্র করেন গায়ন ॥ ৯৮ ॥

Text

prati-vṛkṣa-tale prabhu karena nartana
vāsudeva-datta mātra karena gāyana

Synonyms

prati-vṛkṣa-tale — underneath each tree; prabhu — Śrī Caitanya Mahāprabhu; karena nartana — dances; vāsudeva-datta — Vāsudeva Datta; mātra — only; karena — performs; gāyana — chanting.

Translation

As Śrī Caitanya Mahāprabhu danced beneath each and every tree, Vāsudeva Datta sang alone.