Skip to main content

CC Madhya 14.79

Bengali

অদ্বৈত-নিত্যানন্দে জল-ফেলাফেলি ।
আচার্য হারিয়া পাছে করে গালাগালি ॥ ৭৯ ॥

Text

advaita-nityānande jala-phelāpheli
ācārya hāriyā pāche kare gālāgāli

Synonyms

advaita-nityānande — both Advaita Ācārya and Nityānanda Prabhu; jala-phelāpheli — throwing water on each other; ācārya hāriyā — Advaita Ācārya, after being defeated; pāche — at the end; kare — does; gālāgāli — accusing.

Translation

The first sporting took place between Advaita Ācārya and Nityānanda Prabhu, who threw water upon each other. Advaita Ācārya was defeated, and He later began to rebuke Nityānanda Prabhu, calling Him ill names.