Skip to main content

CC Madhya 14.2

Bengali

জয় জয় গৌরচন্দ্র শ্রীকৃষ্ণচৈতন্য ।
জয় জয় নিত্যানন্দ জয়াদ্বৈত ধন্য ॥ ২ ॥

Text

jaya jaya gauracandra śrī-kṛṣṇa-caitanya
jaya jaya nityānanda jayādvaita dhanya

Synonyms

jaya jaya — all glories; gauracandra — to Gauracandra; śrī-kṛṣṇa-caitanya — Lord Śrī Caitanya Mahāprabhu; jaya jaya — all glories; nityānanda — to Nityānanda Prabhu; jaya — all glories; advaita — to Advaita Ācārya; dhanya — exalted.

Translation

All glories to Śrī Caitanya Mahāprabhu, known as Gauracandra! All glories to Lord Nityānanda Prabhu! All glories to Advaita Ācārya, who is so exalted!