Skip to main content

CC Madhya 13.86

Bengali

নিত্যানন্দপ্রভু দুই হাত প্রসারিয়া ।
প্রভুরে ধরিতে চাহে আশপাশ ধাঞা ॥ ৮৬ ॥

Text

nityānanda-prabhu dui hāta prasāriyā
prabhure dharite cāhe āśa-pāśa dhāñā

Synonyms

nityānanda-prabhu — Lord Nityānanda Prabhu; dui — two; hāta — hands; prasāriyā — stretching; prabhure — Lord Śrī Caitanya Mahāprabhu; dharite — to catch; cāhe — wants; āśa-pāśa — here and there; dhāñā — running.

Translation

Nityānanda Prabhu would stretch out His two hands and try to catch the Lord when He was running here and there.