Skip to main content

CC Madhya 13.31

Bengali

অদ্বৈত-আচার্য, আর প্রভু-নিত্যানন্দ ।
শ্রীহস্ত-স্পর্শে দুঁহার হইল আনন্দ ॥ ৩১ ॥

Text

advaita-ācārya, āra prabhu-nityānanda
śrī-hasta-sparśe duṅhāra ha-ila ānanda

Synonyms

advaita-ācārya — Advaita Ācārya; āra — and; prabhu-nityānanda — Lord Nityānanda Prabhu; śrī-hasta-sparśe — by the touch of the transcendental hand of Lord Caitanya; duṅhāra — of both of Them; ha-ila — there was; ānanda — transcendental bliss.

Translation

Similarly, when Advaita Ācārya and Nityānanda Prabhu felt the touch of the transcendental hand of Śrī Caitanya Mahāprabhu, They were very pleased.