Skip to main content

CC Madhya 12.39

Bengali

রামানন্দ রায় যবে ‘দক্ষিণ’ হৈতে আইলা ।
প্রভুসঙ্গে রহিতে রাজাকে নিবেদিলা ॥ ৩৯ ॥

Text

rāmānanda rāya yabe ‘dakṣiṇa’ haite āilā
prabhu-saṅge rahite rājāke nivedilā

Synonyms

rāmānanda rāya — Rāmānanda Rāya; yabe — when; dakṣiṇa — South India; haite — from; āilā — returned; prabhu-saṅge — with Lord Śrī Caitanya Mahāprabhu; rahite — to stay; rājāke — unto the King; nivedilā — requested.

Translation

After returning from his service in South India, Rāmānanda Rāya requested the King to allow him to remain with Śrī Caitanya Mahāprabhu.