Skip to main content

CC Madhya 12.197

Bengali

তবে প্রভু সর্ব-বৈষ্ণবের নাম লঞা ।
মহাপ্রসাদ দেন মহা-অমৃত সিঞ্চিয়া ॥ ১৯৭ ॥

Text

tabe prabhu sarva-vaiṣṇavera nāma lañā
mahā-prasāda dena mahā-amṛta siñciyā

Synonyms

tabe — thereafter; prabhu — Śrī Caitanya Mahāprabhu; sarva-vaiṣṇavera — of all the Vaiṣṇavas; nāma — names; lañā — calling; mahā-prasāda — the remnants of the food of Lord Jagannātha; dena — delivers; mahā-amṛta — transcendental nectar; siñciyā — sprinkling.

Translation

Thereafter, calling all the Vaiṣṇavas, Śrī Caitanya Mahāprabhu distributed mahā-prasādam as if sprinkling nectar. At that time the mock fight between Advaita Ācārya and Nityānanda Prabhu became more and more delicious.