Skip to main content

CC Madhya 12.153

Bengali

উদ্যানে বসিলা প্রভু ভক্তগণ লঞা ।
তবে বাণীনাথ আইলা মহাপ্রসাদ লঞা ॥ ১৫৩ ॥

Text

udyāne vasilā prabhu bhakta-gaṇa lañā
tabe vāṇīnātha āilā mahā-prasāda lañā

Synonyms

udyāne — in the garden; vasilā — sat down; prabhu — Śrī Caitanya Mahāprabhu; bhakta-gaṇa lañā — with the devotees; tabe — at that time; vāṇīnātha — Vāṇīnātha Rāya; āilā — came; mahā-prasāda lañā — bringing all kinds of mahā-prasādam.

Translation

In the garden, Śrī Caitanya Mahāprabhu sat down with the other devotees. Vāṇīnātha Rāya then came and brought all kinds of mahā-prasādam.