Skip to main content

CC Madhya 11.212

Bengali

হেনকালে রামানন্দ আইলা প্রভু-স্থানে ।
প্রভু মিলাইল তাঁরে সব বৈষ্ণবগণে ॥ ২১২ ॥

Text

hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe

Synonyms

hena-kāle — at this time; rāmānanda — Rāmānanda; āilā — came; prabhu-sthāne — at the place of Śrī Caitanya Mahāprabhu; prabhu — Śrī Caitanya Mahāprabhu; milāila — caused to meet; tāṅre — him (Śrī Rāmānanda Rāya); saba — all; vaiṣṇava-gaṇe — the devotees of the Lord.

Translation

At this time Rāmānanda Rāya also came to meet Śrī Caitanya Mahāprabhu, and the Lord took the opportunity to introduce him to all the Vaiṣṇavas.