Skip to main content

CC Madhya 11.159-160

Bengali

আচার্যরত্ন, বিদ্যানিধি, পণ্ডিত গদাধর ।
গঙ্গাদাস, হরিভট্ট, আচার্য পুরন্দর ॥ ১৫৯ ॥
প্রত্যেকে সবার প্রভু করি’ গুণ গান ।
পুনঃ পুনঃ আলিঙ্গিয়া করিল সম্মান ॥ ১৬০ ॥

Text

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna

Synonyms

ācāryaratna — Ācāryaratna; vidyānidhi — Vidyānidhi; paṇḍita gadādhara — Paṇḍita Gadādhara; gaṅgādāsa — Gaṅgādāsa; hari-bhaṭṭa — Hari Bhaṭṭa; ācārya purandara — Ācārya Purandara; pratyeke — each and every one of them; sabāra — of all of them; prabhu — the Lord; kari’ guṇa gāna — glorifying the qualities; punaḥ punaḥ — again and again; āliṅgiyā — embracing; karila — did; sammāna — honor.

Translation

Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.