Skip to main content

CC Madhya 1.142

Bengali

প্ৰভুরে মিলিলা সর্ব বৈষ্ণব আসিয়া ।
জলক্রীড়া কৈল প্রভু সবারে লইয়া ॥ ১৪২ ॥

Text

prabhure mililā sarva vaiṣṇava āsiyā
jala-krīḍā kaila prabhu sabāre la-iyā

Synonyms

prabhure — Lord Caitanya Mahāprabhu; mililā — met; sarva — all; vaiṣṇava — devotees; āsiyā — arriving at Jagannātha Purī; jala-krīḍā — sporting in the water; kaila — performed; prabhu — the Lord; sabāre — all the devotees; la-iyā — taking.

Translation

After arriving at Jagannātha Purī, all the Vaiṣṇavas met with Śrī Caitanya Mahāprabhu. Later, Śrī Caitanya Mahāprabhu sported in the water, taking all the devotees with Him.