Skip to main content

CC Madhya 1.133

Bengali

স্নানযাত্রা দেখি’ প্রভু সঙ্গে ভক্তগণ ।
সবা লঞা কৈলা প্রভু গুণ্ডিচা মার্জন ॥ ১৩৩ ॥

Text

snāna-yātrā dekhi’ prabhu saṅge bhakta-gaṇa
sabā lañā kailā prabhu guṇḍicā mārjana

Synonyms

snāna-yātrā — the bathing ceremony; dekhi’ — seeing; prabhu — Lord Caitanya Mahāprabhu; saṅge — with Him; bhakta-gaṇa — the devotees; sabā — all; lañā — taking; kailā — did; prabhu — Lord Caitanya Mahāprabhu; guṇḍicā mārjana — washing and cleaning the Guṇḍicā temple.

Translation

After seeing the bathing ceremony of Lord Jagannātha, Śrī Caitanya Mahāprabhu washed and cleaned Śrī Guṇḍicā temple with the assistance of many devotees.