Skip to main content

CC Antya 7.54

Text

“āmi se ‘vaiṣṇava’, — bhakti-siddhānta saba jāni
āmi se bhāgavata-artha uttama vākhāni

Synonyms

āmi — I; se — that; vaiṣṇava — Vaiṣṇava; bhakti-siddhānta — conclusions of devotional service; saba — all; jāni — I know; āmi — I; se — that; bhāgavata-artha — meaning of the Bhāgavatam; uttama — very well; vākhāni — can explain.

Translation

[Vallabha Bhaṭṭa was thinking:] “I am a great Vaiṣṇava. Having learned all the conclusions of Vaiṣṇava philosophy, I can understand the meaning of Śrīmad-Bhāgavatam and explain it very well.”