Skip to main content

CC Antya 7.142

Text

jagadānanda-paṇḍitera śuddha gāḍha bhāva
satyabhāmā-prāya prema ‘vāmya-svabhāva’

Synonyms

jagadānanda-paṇḍitera — of Jagadānanda Paṇḍita; śuddha — pure; gāḍha — deep; bhāva — ecstatic love; satyabhāmā-prāya — like Satyabhāmā; prema — his love for the Lord; vāmya-svabhāva — quarrelsome nature.

Translation

Jagadānanda Paṇḍita’s pure ecstatic love for Śrī Caitanya Mahāprabhu was very deep. It can be compared to the love of Satyabhāmā, who always quarreled with Lord Kṛṣṇa.