Skip to main content

CC Antya 6.325

Text

ei-mata mahāprabhu nānā līlā kare
raghunāthera vairāgya dekhi’ santoṣa antare

Synonyms

ei-mata — in this way; mahāprabhu — Śrī Caitanya Mahāprabhu; nānā līlā — many pastimes; kare — performs; raghunāthera — of Raghunātha dāsa; vairāgya — renunciation; dekhi’ — by seeing; santoṣa antare — satisfied within.

Translation

Thus Śrī Caitanya Mahāprabhu performed many pastimes at Jagannātha Purī. Seeing the severe penances performed by Raghunātha dāsa in the renounced order, the Lord was greatly satisfied.