Skip to main content

CC Antya 6.282

Text

govinda-pāśa śuni’ prabhu puchena svarūpere
‘raghu bhikṣā lāgi’ ṭhāḍa kene nahe siṁha-dvāre’?

Synonyms

govinda-pāśa — from Govinda; śuni’ — hearing; prabhu — Śrī Caitanya Mahāprabhu; puchena svarūpere — inquired from Svarūpa Dāmodara Gosvāmī; raghu — Raghunātha dāsa; bhikṣā lāgi’ — for begging; ṭhāḍa kene nahe — why does he not stand; siṁha-dvāre — at the Siṁha-dvāra gate.

Translation

When Śrī Caitanya Mahāprabhu heard this news from Govinda, He inquired from Svarūpa Dāmodara, “Why does Raghunātha dāsa no longer stand at the Siṁha-dvāra gate to beg alms?”