Skip to main content

CC Antya 6.272

Text

māsa-dui yabe raghunātha nā kare nimantraṇa
svarūpe puchilā tabe śacīra nandana

Synonyms

māsa-dui — for two months; yabe — when; raghunātha — Raghunātha dāsa; kare nimantraṇa — does not invite; svarūpe puchilā — inquired from Svarūpa Dāmodara; tabe — at that time; śacīra nandana — the son of mother Śacī, Śrī Caitanya Mahāprabhu.

Translation

When Raghunātha dāsa neglected to invite Lord Śrī Caitanya Mahāprabhu for two consecutive months, the Lord, the son of Śacī, questioned Svarūpa Dāmodara.