Skip to main content

CC Antya 6.263

Text

ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām

Synonyms

ācāryaḥ yadunandanaḥ — Yadunandana Ācārya; su-madhuraḥ — very well behaved; śrī-vāsudeva-priyaḥ — very dear to Śrī Vāsudeva Datta Ṭhākura; tat-śiṣyaḥ — his disciple; raghunāthaḥ — Raghunātha dāsa; iti — thus; adhiguṇaḥ — so qualified; prāṇa-adhikaḥ — more dear than life; mādṛśām — of all the devotees of Śrī Caitanya Mahāprabhu like me; śrī-caitanya-kṛpā — by the mercy of Śrī Caitanya Mahāprabhu; atireka — excess; satata-snigdhaḥ — always pleasing; svarūpa-anugaḥ — following in the footsteps of Svarūpa Dāmodara; vairāgya — of renunciation; eka-nidhiḥ — the ocean; na — not; kasya — by whom; viditaḥ — known; nīlācale — at Jagannātha Purī; tiṣṭhatām — of those who were staying.

Translation

“Raghunātha dāsa is a disciple of Yadunandana Ācārya, who is very gentle and is extremely dear to Vāsudeva Datta, a resident of Kāñcanapallī. Because of Raghunātha dāsa’s transcendental qualities, he is always more dear than life for all of us devotees of Śrī Caitanya Mahāprabhu. Since he has been favored by the abundant mercy of Śrī Caitanya Mahāprabhu, he is always pleasing. Vividly providing a superior example for the renounced order, this very dear follower of Svarūpa Dāmodara Gosvāmī is the ocean of renunciation. Who among the residents of Nīlācala [Jagannātha Purī] does not know him very well?

Purport

This verse is from Śrī Caitanya-candrodaya-nāṭaka (10.3) of Kavi-karṇapūra.