Skip to main content

CC Antya 6.230

Text

prabhura āge kathā-mātra nā kahe raghunātha
svarūpa-govinda-dvārā kahāya nija-bāt

Synonyms

prabhura āge — in front of Śrī Caitanya Mahāprabhu; kathā-mātra — any speaking; kahe — does not say; raghunātha — Raghunātha dāsa; svarūpa-govinda-dvārā — through Govinda and Svarūpa Dāmodara Gosvāmī; kahāya — he informs; nija-bāt — his intention.

Translation

Raghunātha dāsa never even spoke a word before the Lord. Instead, he informed the Lord of his desires through Svarūpa Dāmodara Gosvāmī and Govinda.