Skip to main content

CC Antya 6.203

Text

tina ‘raghunātha’-nāma haya āmāra gaṇe
‘svarūpera raghu’ — āji haite ihāra nāme”

Synonyms

tina raghunātha — three Raghunāthas; nāma — named; haya — are; āmāra gaṇe — among My associates; svarūpera raghu — the Raghunātha of Svarūpa Dāmodara; āji haite — from this day; ihāra — of this one; nāme — the name.

Translation

“There are now three Raghunāthas among My associates. From this day forward, this Raghunātha should be known as the Raghu of Svarūpa Dāmodara.”

Purport

Lord Śrī Caitanya Mahāprabhu had three Raghus among His associates — Vaidya Raghunātha (vide Ādi-līlā 11.22), Bhaṭṭa Raghunātha and Dāsa Raghunātha. Dāsa Raghunātha became celebrated as the Raghunātha of Svarūpa.