Skip to main content

CC Antya 3.43

Text

ācāryādi vaiṣṇavere mahā-prasāda dilā
prabhura yaiche ājñā, paṇḍita tāhā ācarilā

Synonyms

ācārya-ādi — headed by Advaita Ācārya; vaiṣṇavere — to all the Vaiṣṇavas; mahā-prasāda dilā — delivered all the prasādam of Lord Jagannātha; prabhura — of Śrī Caitanya Mahāprabhu; yaiche — as; ājñā — the order; paṇḍita — Dāmodara Paṇḍita; tāhā — that; ācarilā — performed.

Translation

He delivered all the prasādam to such great Vaiṣṇavas as Advaita Ācārya. Thus he stayed there and behaved according to the order of Śrī Caitanya Mahāprabhu.