Skip to main content

CC Antya 20.112

Text

ṣaṣṭhe — raghunātha-dāsa prabhure mililā
nityānanda-ājñāya ciḍā-mahotsava kailā

Synonyms

ṣaṣṭhe — in the sixth chapter; raghunātha-dāsa — Raghunātha dāsa Gosvāmī; prabhure mililā — met Lord Śrī Caitanya Mahāprabhu; nityānanda-ājñāya — by the order of Nityānanda Prabhu; ciḍā-mahotsava kailā — performed the festival of chipped rice.

Translation

The sixth chapter describes how Raghunātha dāsa Gosvāmī met Śrī Caitanya Mahāprabhu and performed the chipped rice festival in accordance with Nityānanda Prabhu’s order.