Skip to main content

CC Antya 2.37

Text

śivānandera bhāginā śrīkānta-sena nāma
prabhura kṛpāte teṅho baḍa bhāgyavān

Synonyms

śivānandera — of Śivānanda Sena; bhāginā — nephew; śrīkānta-sena nāma — named Śrīkānta Sena; prabhura kṛpāte — by the causeless mercy of Śrī Caitanya Mahāprabhu; teṅho — he; baḍa — very; bhāgyavān — fortunate.

Translation

Śivānanda Sena had a nephew named Śrīkānta Sena, who by the grace of Śrī Caitanya Mahāprabhu was extremely fortunate.