Skip to main content

CC Antya 13.120

Text

“āmāra ājñāya, raghunātha, yāha vṛndāvane
tāhāṅ yāñā raha rūpa-sanātana-sthāne

Synonyms

āmāra ājñāya — upon My order; raghunātha — My dear Raghunātha; yāha vṛndāvane — go to Vṛndāvana; tāhāṅ yāñā — going there; raha — remain; rūpa-sanātana-sthāne — in the care of Rūpa Gosvāmī and Sanātana Gosvāmī.

Translation

“My dear Raghunātha, on My order go to Vṛndāvana and live there under the care of Rūpa and Sanātana Gosvāmīs.