Skip to main content

CC Antya 10.153

Text

gadādhara-paṇḍita, bhaṭṭācārya sārvabhauma
iṅhā sabāra āche bhikṣāra divasa-niyama

Synonyms

gadādhara-paṇḍita — Paṇḍita Gadādhara; bhaṭṭācārya sārvabhauma — Sārvabhauma Bhaṭṭācārya; iṅhā sabāra — of all these persons; āche — there is; bhikṣāra — for accepting invitations; divasa-niyama — a fixed date in every month.

Translation

Every month Gadādhara Paṇḍita and Sārvabhauma Bhaṭṭācārya had fixed dates on which Śrī Caitanya Mahāprabhu would accept their invitations.