Skip to main content

CC Antya 10.134

Text

madhye madhye ācāryādi kare nimantraṇa
ghare bhāta rāndhe āra vividha vyañjana

Synonyms

madhye madhye — at intervals; ācārya-ādi — Advaita Ācārya and others; kare nimantraṇa — invite; ghare — at home; bhāta — rice; rāndhe — cook; āra — and; vividha vyañjana — varieties of vegetables.

Translation

From time to time, Advaita Ācārya and others would invite Śrī Caitanya Mahāprabhu for home-cooked rice and varieties of vegetables.