Skip to main content

CC Antya 1.67

Text

kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati

Synonyms

kṛṣṇaḥ — Lord Kṛṣṇa; anyaḥ — another (Lord Vāsudeva); yadu-sambhūtaḥ — born in the Yadu dynasty; yaḥ — who; pūrṇaḥ — the full Supreme Personality of Godhead, Kṛṣṇa; saḥ — He; asti — is; ataḥ — than Him (Vāsudeva); paraḥ — different; vṛndāvanam — the place Vṛndāvana; parityajya — giving up; saḥ — He; kvacit — at any time; na eva gacchati — does not go.

Translation

“ ‘The Kṛṣṇa known as Yadu-kumāra is Vāsudeva Kṛṣṇa. He is different from the Kṛṣṇa who is the son of Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifests His pastimes in the cities of Mathurā and Dvārakā, but Kṛṣṇa the son of Nanda Mahārāja never at any time leaves Vṛndāvana.’ ”

Purport

This verse is included in the Laghu-bhāgavatāmṛta (1.5.461), by Śrīla Rūpa Gosvāmī.