Skip to main content

CC Antya 1.35

Text

vṛndāvane nāṭakera ārambha karilā
maṅgalācaraṇa ‘nāndī-śloka’ tathāi likhilā

Synonyms

vṛndāvane — at Vṛndāvana; nāṭakera — of the drama; ārambha — the beginning; karilā — wrote; maṅgalācaraṇa — invoking auspiciousness; nāndī-śloka — introductory verse; tathāi — there; likhilā — he wrote.

Translation

In Vṛndāvana, Rūpa Gosvāmī began to write a drama. In particular, he composed the introductory verses to invoke good fortune.

Purport

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura quotes from the Nāṭaka-candrikā, wherein it is written:

prastāvanāyās tu mukhenāndī kāryā śubhāvahā
āśīr-namaskriyā-vastu-
nirdeśānyatamānvitā
aṣṭābhir daśabhir yuktākiṁ vā dvādaśabhiḥ padaiḥ
candra-nāmāṅkitā prāyo
maṅgalārtha-padojjvalā
maṅgalaṁ cakra-kamala-
cakora-kumudādikam

Similarly, in the sixth chapter of the Sāhitya-darpaṇa, text 282, it is said:

āśīr-vacana-saṁyuktāstutir yasmāt prayujyate
deva-dvija-nṛ-pādīnāṁ
tasmān nāndīti saṁjñitā

The introductory portion of a drama, which is written to invoke good fortune, is called nāndī-śloka.