Skip to main content

CC Ādi 5.109

Bengali

যস্যাংশাংশাংশঃ পরাত্মাখিলানাং
পোষ্টা বিষ্ণুর্ভাতি দুগ্ধাব্ধিশায়ী ।
ক্ষৌণীভর্তা যৎকলা সোঽপ্যনন্ত–
স্তং শ্রীনিত্যানন্দরামং প্রপদ্যে ॥ ১০৯ ॥

Text

yasyāṁśāṁśāṁśaḥ parātmākhilānāṁ
poṣṭā viṣṇur bhāti dugdhābdhi-śāyī
kṣauṇī-bhartā yat-kalā so ’py anantas
taṁ śrī-nityānanda-rāmaṁ prapadye

Synonyms

yasya — whose; aṁśa-aṁśa-aṁśaḥ — a portion of a portion of a plenary portion; para-ātmā — the Supersoul; akhilānām — of all living entities; poṣṭā — the maintainer; viṣṇuḥ — Viṣṇu; bhāti — appears; dugdha-abdhi-śāyī — Kṣīrodakaśāyī Viṣṇu; kṣauṇī-bhartā — upholder of the earth; yat — whose; kalā — portion of a portion; saḥ — He; api — certainly; anantaḥ — Śeṣa Nāga; tam — to Him; śrī-nityānanda-rāmam — to Lord Balarāma in the form of Lord Nityānanda; prapadye — I surrender.

Translation

I offer my respectful obeisances unto the feet of Śrī Nityānanda Rāma, whose secondary part is the Viṣṇu lying in the ocean of milk. That Kṣīrodakaśāyī Viṣṇu is the Supersoul of all living entities and the maintainer of all the universes. Śeṣa Nāga is His further subpart.