Skip to main content

CC Ādi 4.215

Bengali

যথা রাধা প্রিয়া বিষ্ণোস্তস্যাঃ কুণ্ডং প্রিয়ং তথা ।
সর্বগোপীষু সৈবৈকা বিষ্ণোরত্যন্তবল্লভা ॥ ২১৫ ॥

Text

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyms

yathā — just as; rādhā — Śrīmatī Rādhārāṇī; priyā — very dear; viṣṇoḥ — to Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — bathing place; priyam — very dear; tathā — so also; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta-vallabhā — most dear.

Translation

“Just as Rādhā is dear to Lord Kṛsṇa, so Her bathing place [Rādhā-kuṇḍa] is dear to Him. She alone is His most beloved of all the gopīs.”

Purport

This verse is from the Padma Purāṇa.