Skip to main content

CC Ādi 2.88

Bengali

যাঁর ভগবত্তা হৈতে অন্যের ভগবত্তা ।
‘স্বয়ং–ভগবান্‌’–শব্দের তাহাতেই সত্তা ॥ ৮৮ ॥

Text

yāṅra bhagavattā haite anyera bhagavattā
‘svayaṁ-bhagavān’-śabdera tāhātei sattā

Synonyms

yāṅra — of whom; bhagavattā — the quality of being the Supreme Personality of Godhead; haite — from; anyera — of others; bhagavattā — the quality of being the Supreme Personality of Godhead; svayam-bhagavān-śabdera — of the word svayaṁ-bhagavān; tāhātei — in that; sattā — the presence.

Translation

“Only the Personality of Godhead, the source of all other Divinities, is eligible to be designated svayaṁ bhagavān, or the primeval Lord.