Skip to main content

CC Ādi 17.319

Bengali

যষ্ঠ পরিচ্ছেদে ‘অদ্বৈত–তত্ত্বে’র বিচার ।
অদ্বৈত–আচার্য—মহাবিষ্ণু–অবতার ॥ ৩১৯ ॥

Text

ṣaṣṭha paricchede ‘advaita-tattve’ra vicāra
advaita-ācārya — mahā-viṣṇu-avatāra

Synonyms

ṣaṣṭha paricchede — in the sixth chapter; advaita — of Advaita Ācārya; tattvera — of the truth; vicāra — consideration; advaita-ācārya — Advaita Prabhu; mahā-viṣṇu-avatāra — incarnation of Mahā-Viṣṇu.

Translation

The sixth chapter considers the truth of Advaita Ācārya. He is an incarnation of Mahā-Viṣṇu.