Skip to main content

CC Ādi 17.122

Bengali

‘হরয়ে নমঃ, কৃষ্ণ যাদবায় নমঃ ।
গোপাল গোবিন্দ রাম শ্রীমধুসূদন’ ॥ ১২২ ॥

Text

‘haraye namaḥ, kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana’

Synonyms

haraye namaḥ — I offer my respectful obeisances to Lord Hari; kṛṣṇa — O Kṛṣṇa; yādavāya — unto the descendant of the Yadu dynasty; namaḥ — all obeisances; gopāla — Gopāla; govinda — Govinda; rāma — Rāma; śrī-madhusūdana — Śrī Madhusūdana.

Translation

[All the devotees sang this popular song along with the Hare Kṛṣṇa mahā-mantra.] “Haraye namaḥ, kṛṣṇa yādavāya namaḥ/ gopāla govinda rāma śrī-madhusūdana.”