Skip to main content

CC Ādi 13.54-55

Bengali

শ্রীশচী–জগন্নাথ, শ্রীমাধবপুরী ।
কেশব ভারতী, আর শ্রীঈশ্বর পুরী ॥ ৫৪ ॥
অদ্বৈত আচার্য, আর পণ্ডিত শ্রীবাস ।
আচার্যরত্ন, বিদ্যানিধি, ঠাকুর হরিদাস ॥ ৫৫ ॥

Text

śrī-śacī-jagannātha, śrī-mādhava-purī
keśava bhāratī, āra śrī-īśvara purī
advaita ācārya, āra paṇḍita śrīvāsa
ācāryaratna, vidyānidhi, ṭhākura haridāsa

Synonyms

śrī-śacī-jagannātha — Śrīmatī Śacīdevī and Jagannātha Miśra; śrī-mādhava purī — Śrī Mādhavendra Purī; keśava bhāratī — Keśava Bhāratī; āra — and; śrī-īśvara purī — Śrī Īśvara Purī; advaita ācārya — Advaita Ācārya; āra — and; paṇḍita śrīvāsa — Śrīvāsa Paṇḍita; ācārya-ratna — Ācāryaratna; vidyānidhi — Vidyānidhi; ṭhākura haridāsa — Ṭhākura Haridāsa.

Translation

Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa.