Skip to main content

CC Ādi 11.4

Bengali

তস্য শ্রীকৃষ্ণচৈতন্য–সৎপ্রেমামরশাখিনঃ ।
উর্ধ্বস্কন্ধাবধূতেন্দোঃ শাখারূপান্ গণান্নুমঃ ॥ ৪ ॥

Text

tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ

Synonyms

tasya — His; śrī-kṛṣṇa-caitanya — Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema — of eternal love of Godhead; amara — indestructible; śākhinaḥ — of the tree; ūrdhva — very high; skandha — branch; avadhūta-indoḥ — of Śrī Nityānanda; śākhā-rūpān — in the form of different branches; gaṇān — to the devotees; numaḥ — I offer my respects.

Translation

Śrī Nityānanda Prabhu is the topmost branch of the indestructible tree of eternal love of Godhead, Śrī Kṛṣṇa Caitanya Mahāprabhu. I offer my respectful obeisances to all the subbranches of that topmost branch.