Skip to main content

CC Ādi 10.2

Bengali

জয় জয় শ্রীকৃষ্ণচৈতন্য–নিত্যানন্দ ।
জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥ ২॥

Text

jaya jaya śrī-kṛṣṇa-caitanya-nityānanda
jayādvaitacandra jaya gaura-bhakta-vṛnda

Synonyms

jaya jaya — all glories; śrī-kṛṣṇa-caitanya — to Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; nityānanda — Lord Nityānanda; jaya advaita-candra — all glories to Advaita Prabhu; jaya — all glories; gaura-bhakta-vṛnda — to the devotees of Lord Caitanya, headed by Śrīvāsa.

Translation

All glories to Lord Caitanya Mahāprabhu and Lord Nityānanda! All glories to Advaita Prabhu, and all glories to the devotees of Lord Caitanya, headed by Śrīvāsa!