Skip to main content

Śrīmad-bhāgavatam 9.9.18

Verš

tataḥ sudāsas tat-putro
damayantī-patir nṛpaḥ
āhur mitrasahaṁ yaṁ vai
kalmāṣāṅghrim uta kvacit
vasiṣṭha-śāpād rakṣo ’bhūd
anapatyaḥ sva-karmaṇā

Synonyma

tataḥ — Sarvakāmovi; sudāsaḥ — narodil se Sudāsa; tat-putraḥ — syn Sudāsy; damayantī-patiḥ — manžel Damayantī; nṛpaḥ — stal se králem; āhuḥ — je řečeno; mitrasaham — Mitrasaha; yam vai — také; kalmāṣāṅghrim — Kalmāṣapāda; uta — zvaný; kvacit — někdy; vasiṣṭha-śāpāt — prokletý Vasiṣṭhou; rakṣaḥ — lidožrout; abhūt — stal se; anapatyaḥ — nemající syna; sva-karmaṇā — za svůj hříšný čin.

Překlad

Sarvakāma měl syna Sudāsu, jehož syn zvaný Saudāsa byl manželem Damayantī. Saudāsa je někdy také nazýván Mitrasaha nebo Kalmāṣapāda. Kvůli svému hříchu neměl žádné syny a Vasiṣṭha ho proklel, aby se stal lidožroutem (Rākṣasou).