Skip to main content

Śrīmad-bhāgavatam 9.7.1

Verš

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; māndhātuḥ — Māndhāty; putra-pravaraḥ — význačný syn; yaḥ — ten, který; ambarīṣaḥ — pod jménem Ambarīṣa; prakīrtitaḥ — známý; pitāmahena — svým dědem Yuvanāśvou; pravṛtaḥ — přijatý; yauvanāśvaḥ — pojmenovaný Yauvanāśva; tu — a; tat-sutaḥ — Ambarīṣův syn; hārītaḥ — jménem Hārīta; tasya — Yauvanāśvy; putraḥ — syn; abhūt — stali se; māndhātṛ — v dynastii Māndhāty; pravarāḥ — velmi důležitými; ime — oni všichni.

Překlad

Śukadeva Gosvāmī řekl: Nejvýznačnějším ze synů Māndhāty byl ten, který je známý jako Ambarīṣa. Jeho děd Yuvanāśva ho přijal za svého syna. Ambarīṣův syn se jmenoval Yauvanāśva a jeho synem byl Hārīta. Ambarīṣa, Hārīta i Yauvanāśva byli velice důležitými členy Māndhātovy dynastie.