Skip to main content

Śrīmad-bhāgavatam 9.24.27

Verš

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

Synonyma

devamīḍhaḥ — Devamīḍha; śatadhanuḥ — Śatadhanu; kṛtavarmā — Kṛtavarmā; iti — takto; tat-sutāḥ — jeho synové (Hṛdiky); devamīḍhasya — Devamīḍhy; śūrasya — Śūry; māriṣā — Māriṣā; nāma — jménem; patnī — manželka; abhūt — byla.

Překlad

Třemi syny Hṛdiky byli Devamīḍha, Śatadhanu a Kṛtavarmā. Synem Devamīḍhy byl Śūra, jehož manželka se jmenovala Māriṣā.