Skip to main content

Śrīmad-bhāgavatam 9.24.14

Verš

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ

Synonyma

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — syn Satyaky; vai — jistě; jayaḥ — Jaya; tasya — jeho (Yuyudhāny); kuṇiḥ — Kuṇi; tataḥ — jemu (Jayovi); yugandharaḥ — Yugandhara; anamitrasya — Anamitrův syn; vṛṣṇiḥ — Vṛṣṇi; putraḥ — syn; aparaḥ — další; tataḥ — jeho.

Překlad

Synem Satyaky byl Yuyudhāna, jehož syn se jmenoval Jaya. Jayovi se narodil syn jménem Kuṇi a Kuṇimu syn jménem Yugandhara. Dalším synem Anamitry byl Vṛṣṇi.