Skip to main content

Śrīmad-bhāgavatam 9.24.13

Verš

satrājitaḥ prasenaś ca
nighnasyāthāsatuḥ sutau
anamitra-suto yo ’nyaḥ
śinis tasya ca satyakaḥ

Synonyma

satrājitaḥ — Satrājita; prasenaḥ ca — také Prasena; nighnasya — synové Nighny; atha — takto; asatuḥ — žili; sutau — dva synové; anamitra-sutaḥ — syn Anamitry; yaḥ — ten, který; anyaḥ — další; śiniḥ — Śini; tasya — jeho; ca — také; satyakaḥ — syn jménem Satyaka.

Překlad

Nighna měl dva syny, Satrājita a Prasenu. Další syn Anamitry se jmenoval také Śini a jeho synem byl Satyaka.