Skip to main content

Śrīmad-bhāgavatam 9.23.2

Verš

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau

Synonyma

janamejayaḥ — Janamejaya; tasya — jeho (Janamejayův); putraḥ — syn; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (od Mahāśāly) Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — a; mahāmanasaḥ — Mahāmany; ātmajau — dva synové.

Překlad

Sṛñjayovi se narodil syn jménem Janamejaya. Janamejayovi Mahāśāla, Mahāśālovi Mahāmanā a Mahāmanovi pak dva synové, Uśīnara a Titikṣu.