Skip to main content

Śrīmad-bhāgavatam 9.23.11

Verš

bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ

Synonyma

bṛhadrathaḥ — Bṛhadratha; bṛhatkarmā — Bṛhatkarmā; bṛhadbhānuḥ — Bṛhadbhānu; ca — také; tat-sutāḥ — synové Pṛthulākṣi; ādyāt — nejstaršímu (Bṛhadrathovi); bṛhanmanāḥ — narodil se Bṛhanmanā; tasmāt — jemu (Bṛhanmanovi); jayadrathaḥ — syn jménem Jayadratha; udāhṛtaḥ — proslavený jako jeho syn.

Překlad

Syny Pṛthulākṣi byli Bṛhadratha, Bṛhatkarmā a Bṛhadbhānu. Nejstarší Bṛhadratha měl syna Bṛhanmanu a Bṛhanmanā měl Jayadrathu.