Skip to main content

Śrīmad-bhāgavatam 9.22.39

Verš

sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ

Synonyma

sahasrānīkaḥ — Sahasrānīka; tat-putraḥ — Śatānīkův syn; tataḥ — jeho (Sahasrānīky); ca — také; eva — vskutku; aśvamedhajaḥ — Aśvamedhaja; asīmakṛṣṇaḥ — Asīmakṛṣṇa; tasya — jeho (Aśvamedhaji); api — také; nemicakraḥ — Nemicakra; tu — jistě; tat-sutaḥ — jeho syn.

Překlad

Synem Śatānīky bude Sahasrānīka a jeho syn se bude jmenovat Aśvamedhaja. Jemu se narodí Asīmakṛṣṇa, jehož synem bude Nemicakra.